रविवार, 10 अक्तूबर 2010

मूर्खजना: चतुरवानराः

एकदा एकः सार्थवाहः वने गच्छति स्म।
तस्य पार्श्वे बहुनि धनानि आसन्।
सः अनेकैः जनैः सह गच्छति स्म।
मध्यवने पन्थाः गहनाः दुष्कराः च आसीत्।
ते सर्वे जनाः मध्यवनैव अतिष्ठन्।
तत्र एकः महावटवृक्षः आसीत।
सार्थवाहः सर्वस्य कुशलक्षेमं अपृच्छ्त।
सः अकथयत्,"वयं सर्वे जनाःमिलित्वा किमपि गीतं गास्यामः।
स्नानं कृत्वा भोजनं खादिष्यामः।"
जनं कृत्वा सर्वे अशेरत।
वृक्षस्य उपरि अनेकैः वानराः आसन्।
सर्वे वानराः तत्र आगत्य तानजागरयन अकथयन च "अनेकादैत्याः अत्र आगच्छन् सन्ति।"
सर्वे जनाः उत्थाय स्ववस्तुनि तत्रैव अमुञ्चय अधावन।
सर्वे वानराः मिलित्वा भोजनं खादित्वा, वृक्षस्य उपरि गत्वा, अहसन्।


विकास सिंह रचित

1 टिप्पणी:

  1. विकास जी,
    आप इतना अच्छा लिखते हैं। कुछ हिन्दी विकि पर लिखने का प्रयत्न कीजिये। सब मिलकर हिन्दी विकिपिडिया को ज्ञान का सागर बना सकते हैं।

    जवाब देंहटाएं